Declension table of ?śramitavya

Deva

MasculineSingularDualPlural
Nominativeśramitavyaḥ śramitavyau śramitavyāḥ
Vocativeśramitavya śramitavyau śramitavyāḥ
Accusativeśramitavyam śramitavyau śramitavyān
Instrumentalśramitavyena śramitavyābhyām śramitavyaiḥ śramitavyebhiḥ
Dativeśramitavyāya śramitavyābhyām śramitavyebhyaḥ
Ablativeśramitavyāt śramitavyābhyām śramitavyebhyaḥ
Genitiveśramitavyasya śramitavyayoḥ śramitavyānām
Locativeśramitavye śramitavyayoḥ śramitavyeṣu

Compound śramitavya -

Adverb -śramitavyam -śramitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria