Declension table of ?śramiṣyat

Deva

NeuterSingularDualPlural
Nominativeśramiṣyat śramiṣyantī śramiṣyatī śramiṣyanti
Vocativeśramiṣyat śramiṣyantī śramiṣyatī śramiṣyanti
Accusativeśramiṣyat śramiṣyantī śramiṣyatī śramiṣyanti
Instrumentalśramiṣyatā śramiṣyadbhyām śramiṣyadbhiḥ
Dativeśramiṣyate śramiṣyadbhyām śramiṣyadbhyaḥ
Ablativeśramiṣyataḥ śramiṣyadbhyām śramiṣyadbhyaḥ
Genitiveśramiṣyataḥ śramiṣyatoḥ śramiṣyatām
Locativeśramiṣyati śramiṣyatoḥ śramiṣyatsu

Adverb -śramiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria