Declension table of ?śramiṣyat

Deva

MasculineSingularDualPlural
Nominativeśramiṣyan śramiṣyantau śramiṣyantaḥ
Vocativeśramiṣyan śramiṣyantau śramiṣyantaḥ
Accusativeśramiṣyantam śramiṣyantau śramiṣyataḥ
Instrumentalśramiṣyatā śramiṣyadbhyām śramiṣyadbhiḥ
Dativeśramiṣyate śramiṣyadbhyām śramiṣyadbhyaḥ
Ablativeśramiṣyataḥ śramiṣyadbhyām śramiṣyadbhyaḥ
Genitiveśramiṣyataḥ śramiṣyatoḥ śramiṣyatām
Locativeśramiṣyati śramiṣyatoḥ śramiṣyatsu

Compound śramiṣyat -

Adverb -śramiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria