Declension table of ?śramiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśramiṣyantī śramiṣyantyau śramiṣyantyaḥ
Vocativeśramiṣyanti śramiṣyantyau śramiṣyantyaḥ
Accusativeśramiṣyantīm śramiṣyantyau śramiṣyantīḥ
Instrumentalśramiṣyantyā śramiṣyantībhyām śramiṣyantībhiḥ
Dativeśramiṣyantyai śramiṣyantībhyām śramiṣyantībhyaḥ
Ablativeśramiṣyantyāḥ śramiṣyantībhyām śramiṣyantībhyaḥ
Genitiveśramiṣyantyāḥ śramiṣyantyoḥ śramiṣyantīnām
Locativeśramiṣyantyām śramiṣyantyoḥ śramiṣyantīṣu

Compound śramiṣyanti - śramiṣyantī -

Adverb -śramiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria