Declension table of ?śramiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśramiṣyamāṇā śramiṣyamāṇe śramiṣyamāṇāḥ
Vocativeśramiṣyamāṇe śramiṣyamāṇe śramiṣyamāṇāḥ
Accusativeśramiṣyamāṇām śramiṣyamāṇe śramiṣyamāṇāḥ
Instrumentalśramiṣyamāṇayā śramiṣyamāṇābhyām śramiṣyamāṇābhiḥ
Dativeśramiṣyamāṇāyai śramiṣyamāṇābhyām śramiṣyamāṇābhyaḥ
Ablativeśramiṣyamāṇāyāḥ śramiṣyamāṇābhyām śramiṣyamāṇābhyaḥ
Genitiveśramiṣyamāṇāyāḥ śramiṣyamāṇayoḥ śramiṣyamāṇānām
Locativeśramiṣyamāṇāyām śramiṣyamāṇayoḥ śramiṣyamāṇāsu

Adverb -śramiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria