Declension table of ?śramiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśramiṣyamāṇam śramiṣyamāṇe śramiṣyamāṇāni
Vocativeśramiṣyamāṇa śramiṣyamāṇe śramiṣyamāṇāni
Accusativeśramiṣyamāṇam śramiṣyamāṇe śramiṣyamāṇāni
Instrumentalśramiṣyamāṇena śramiṣyamāṇābhyām śramiṣyamāṇaiḥ
Dativeśramiṣyamāṇāya śramiṣyamāṇābhyām śramiṣyamāṇebhyaḥ
Ablativeśramiṣyamāṇāt śramiṣyamāṇābhyām śramiṣyamāṇebhyaḥ
Genitiveśramiṣyamāṇasya śramiṣyamāṇayoḥ śramiṣyamāṇānām
Locativeśramiṣyamāṇe śramiṣyamāṇayoḥ śramiṣyamāṇeṣu

Compound śramiṣyamāṇa -

Adverb -śramiṣyamāṇam -śramiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria