सुबन्तावली ?श्रमिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाश्रमिष्यमाणः श्रमिष्यमाणौ श्रमिष्यमाणाः
सम्बोधनम्श्रमिष्यमाण श्रमिष्यमाणौ श्रमिष्यमाणाः
द्वितीयाश्रमिष्यमाणम् श्रमिष्यमाणौ श्रमिष्यमाणान्
तृतीयाश्रमिष्यमाणेन श्रमिष्यमाणाभ्याम् श्रमिष्यमाणैः श्रमिष्यमाणेभिः
चतुर्थीश्रमिष्यमाणाय श्रमिष्यमाणाभ्याम् श्रमिष्यमाणेभ्यः
पञ्चमीश्रमिष्यमाणात् श्रमिष्यमाणाभ्याम् श्रमिष्यमाणेभ्यः
षष्ठीश्रमिष्यमाणस्य श्रमिष्यमाणयोः श्रमिष्यमाणानाम्
सप्तमीश्रमिष्यमाणे श्रमिष्यमाणयोः श्रमिष्यमाणेषु

समास श्रमिष्यमाण

अव्यय ॰श्रमिष्यमाणम् ॰श्रमिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria