Declension table of ?śrambhitavat

Deva

MasculineSingularDualPlural
Nominativeśrambhitavān śrambhitavantau śrambhitavantaḥ
Vocativeśrambhitavan śrambhitavantau śrambhitavantaḥ
Accusativeśrambhitavantam śrambhitavantau śrambhitavataḥ
Instrumentalśrambhitavatā śrambhitavadbhyām śrambhitavadbhiḥ
Dativeśrambhitavate śrambhitavadbhyām śrambhitavadbhyaḥ
Ablativeśrambhitavataḥ śrambhitavadbhyām śrambhitavadbhyaḥ
Genitiveśrambhitavataḥ śrambhitavatoḥ śrambhitavatām
Locativeśrambhitavati śrambhitavatoḥ śrambhitavatsu

Compound śrambhitavat -

Adverb -śrambhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria