Declension table of ?śrambhita

Deva

NeuterSingularDualPlural
Nominativeśrambhitam śrambhite śrambhitāni
Vocativeśrambhita śrambhite śrambhitāni
Accusativeśrambhitam śrambhite śrambhitāni
Instrumentalśrambhitena śrambhitābhyām śrambhitaiḥ
Dativeśrambhitāya śrambhitābhyām śrambhitebhyaḥ
Ablativeśrambhitāt śrambhitābhyām śrambhitebhyaḥ
Genitiveśrambhitasya śrambhitayoḥ śrambhitānām
Locativeśrambhite śrambhitayoḥ śrambhiteṣu

Compound śrambhita -

Adverb -śrambhitam -śrambhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria