Declension table of ?śrambhita

Deva

MasculineSingularDualPlural
Nominativeśrambhitaḥ śrambhitau śrambhitāḥ
Vocativeśrambhita śrambhitau śrambhitāḥ
Accusativeśrambhitam śrambhitau śrambhitān
Instrumentalśrambhitena śrambhitābhyām śrambhitaiḥ śrambhitebhiḥ
Dativeśrambhitāya śrambhitābhyām śrambhitebhyaḥ
Ablativeśrambhitāt śrambhitābhyām śrambhitebhyaḥ
Genitiveśrambhitasya śrambhitayoḥ śrambhitānām
Locativeśrambhite śrambhitayoḥ śrambhiteṣu

Compound śrambhita -

Adverb -śrambhitam -śrambhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria