Declension table of ?śrambhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśrambhiṣyamāṇam śrambhiṣyamāṇe śrambhiṣyamāṇāni
Vocativeśrambhiṣyamāṇa śrambhiṣyamāṇe śrambhiṣyamāṇāni
Accusativeśrambhiṣyamāṇam śrambhiṣyamāṇe śrambhiṣyamāṇāni
Instrumentalśrambhiṣyamāṇena śrambhiṣyamāṇābhyām śrambhiṣyamāṇaiḥ
Dativeśrambhiṣyamāṇāya śrambhiṣyamāṇābhyām śrambhiṣyamāṇebhyaḥ
Ablativeśrambhiṣyamāṇāt śrambhiṣyamāṇābhyām śrambhiṣyamāṇebhyaḥ
Genitiveśrambhiṣyamāṇasya śrambhiṣyamāṇayoḥ śrambhiṣyamāṇānām
Locativeśrambhiṣyamāṇe śrambhiṣyamāṇayoḥ śrambhiṣyamāṇeṣu

Compound śrambhiṣyamāṇa -

Adverb -śrambhiṣyamāṇam -śrambhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria