Declension table of ?śrambhamāṇā

Deva

FeminineSingularDualPlural
Nominativeśrambhamāṇā śrambhamāṇe śrambhamāṇāḥ
Vocativeśrambhamāṇe śrambhamāṇe śrambhamāṇāḥ
Accusativeśrambhamāṇām śrambhamāṇe śrambhamāṇāḥ
Instrumentalśrambhamāṇayā śrambhamāṇābhyām śrambhamāṇābhiḥ
Dativeśrambhamāṇāyai śrambhamāṇābhyām śrambhamāṇābhyaḥ
Ablativeśrambhamāṇāyāḥ śrambhamāṇābhyām śrambhamāṇābhyaḥ
Genitiveśrambhamāṇāyāḥ śrambhamāṇayoḥ śrambhamāṇānām
Locativeśrambhamāṇāyām śrambhamāṇayoḥ śrambhamāṇāsu

Adverb -śrambhamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria