Declension table of ?śrambhamāṇa

Deva

NeuterSingularDualPlural
Nominativeśrambhamāṇam śrambhamāṇe śrambhamāṇāni
Vocativeśrambhamāṇa śrambhamāṇe śrambhamāṇāni
Accusativeśrambhamāṇam śrambhamāṇe śrambhamāṇāni
Instrumentalśrambhamāṇena śrambhamāṇābhyām śrambhamāṇaiḥ
Dativeśrambhamāṇāya śrambhamāṇābhyām śrambhamāṇebhyaḥ
Ablativeśrambhamāṇāt śrambhamāṇābhyām śrambhamāṇebhyaḥ
Genitiveśrambhamāṇasya śrambhamāṇayoḥ śrambhamāṇānām
Locativeśrambhamāṇe śrambhamāṇayoḥ śrambhamāṇeṣu

Compound śrambhamāṇa -

Adverb -śrambhamāṇam -śrambhamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria