Declension table of śramasahiṣṇu

Deva

MasculineSingularDualPlural
Nominativeśramasahiṣṇuḥ śramasahiṣṇū śramasahiṣṇavaḥ
Vocativeśramasahiṣṇo śramasahiṣṇū śramasahiṣṇavaḥ
Accusativeśramasahiṣṇum śramasahiṣṇū śramasahiṣṇūn
Instrumentalśramasahiṣṇunā śramasahiṣṇubhyām śramasahiṣṇubhiḥ
Dativeśramasahiṣṇave śramasahiṣṇubhyām śramasahiṣṇubhyaḥ
Ablativeśramasahiṣṇoḥ śramasahiṣṇubhyām śramasahiṣṇubhyaḥ
Genitiveśramasahiṣṇoḥ śramasahiṣṇvoḥ śramasahiṣṇūnām
Locativeśramasahiṣṇau śramasahiṣṇvoḥ śramasahiṣṇuṣu

Compound śramasahiṣṇu -

Adverb -śramasahiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria