Declension table of ?śramamāṇā

Deva

FeminineSingularDualPlural
Nominativeśramamāṇā śramamāṇe śramamāṇāḥ
Vocativeśramamāṇe śramamāṇe śramamāṇāḥ
Accusativeśramamāṇām śramamāṇe śramamāṇāḥ
Instrumentalśramamāṇayā śramamāṇābhyām śramamāṇābhiḥ
Dativeśramamāṇāyai śramamāṇābhyām śramamāṇābhyaḥ
Ablativeśramamāṇāyāḥ śramamāṇābhyām śramamāṇābhyaḥ
Genitiveśramamāṇāyāḥ śramamāṇayoḥ śramamāṇānām
Locativeśramamāṇāyām śramamāṇayoḥ śramamāṇāsu

Adverb -śramamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria