सुबन्तावली ?श्रमकर

Roma

पुमान्एकद्विबहु
प्रथमाश्रमकरः श्रमकरौ श्रमकराः
सम्बोधनम्श्रमकर श्रमकरौ श्रमकराः
द्वितीयाश्रमकरम् श्रमकरौ श्रमकरान्
तृतीयाश्रमकरेण श्रमकराभ्याम् श्रमकरैः श्रमकरेभिः
चतुर्थीश्रमकराय श्रमकराभ्याम् श्रमकरेभ्यः
पञ्चमीश्रमकरात् श्रमकराभ्याम् श्रमकरेभ्यः
षष्ठीश्रमकरस्य श्रमकरयोः श्रमकराणाम्
सप्तमीश्रमकरे श्रमकरयोः श्रमकरेषु

समास श्रमकर

अव्यय ॰श्रमकरम् ॰श्रमकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria