Declension table of śrama

Deva

MasculineSingularDualPlural
Nominativeśramaḥ śramau śramāḥ
Vocativeśrama śramau śramāḥ
Accusativeśramam śramau śramān
Instrumentalśrameṇa śramābhyām śramaiḥ śramebhiḥ
Dativeśramāya śramābhyām śramebhyaḥ
Ablativeśramāt śramābhyām śramebhyaḥ
Genitiveśramasya śramayoḥ śramāṇām
Locativeśrame śramayoḥ śrameṣu

Compound śrama -

Adverb -śramam -śramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria