Declension table of ?śramaṇīya

Deva

MasculineSingularDualPlural
Nominativeśramaṇīyaḥ śramaṇīyau śramaṇīyāḥ
Vocativeśramaṇīya śramaṇīyau śramaṇīyāḥ
Accusativeśramaṇīyam śramaṇīyau śramaṇīyān
Instrumentalśramaṇīyena śramaṇīyābhyām śramaṇīyaiḥ śramaṇīyebhiḥ
Dativeśramaṇīyāya śramaṇīyābhyām śramaṇīyebhyaḥ
Ablativeśramaṇīyāt śramaṇīyābhyām śramaṇīyebhyaḥ
Genitiveśramaṇīyasya śramaṇīyayoḥ śramaṇīyānām
Locativeśramaṇīye śramaṇīyayoḥ śramaṇīyeṣu

Compound śramaṇīya -

Adverb -śramaṇīyam -śramaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria