सुबन्तावली ?श्रमणदत्त

Roma

पुमान्एकद्विबहु
प्रथमाश्रमणदत्तः श्रमणदत्तौ श्रमणदत्ताः
सम्बोधनम्श्रमणदत्त श्रमणदत्तौ श्रमणदत्ताः
द्वितीयाश्रमणदत्तम् श्रमणदत्तौ श्रमणदत्तान्
तृतीयाश्रमणदत्तेन श्रमणदत्ताभ्याम् श्रमणदत्तैः श्रमणदत्तेभिः
चतुर्थीश्रमणदत्ताय श्रमणदत्ताभ्याम् श्रमणदत्तेभ्यः
पञ्चमीश्रमणदत्तात् श्रमणदत्ताभ्याम् श्रमणदत्तेभ्यः
षष्ठीश्रमणदत्तस्य श्रमणदत्तयोः श्रमणदत्तानाम्
सप्तमीश्रमणदत्ते श्रमणदत्तयोः श्रमणदत्तेषु

समास श्रमणदत्त

अव्यय ॰श्रमणदत्तम् ॰श्रमणदत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria