Declension table of śramaṇa

Deva

NeuterSingularDualPlural
Nominativeśramaṇam śramaṇe śramaṇāni
Vocativeśramaṇa śramaṇe śramaṇāni
Accusativeśramaṇam śramaṇe śramaṇāni
Instrumentalśramaṇena śramaṇābhyām śramaṇaiḥ
Dativeśramaṇāya śramaṇābhyām śramaṇebhyaḥ
Ablativeśramaṇāt śramaṇābhyām śramaṇebhyaḥ
Genitiveśramaṇasya śramaṇayoḥ śramaṇānām
Locativeśramaṇe śramaṇayoḥ śramaṇeṣu

Compound śramaṇa -

Adverb -śramaṇam -śramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria