Declension table of śramaṇa

Deva

MasculineSingularDualPlural
Nominativeśramaṇaḥ śramaṇau śramaṇāḥ
Vocativeśramaṇa śramaṇau śramaṇāḥ
Accusativeśramaṇam śramaṇau śramaṇān
Instrumentalśramaṇena śramaṇābhyām śramaṇaiḥ śramaṇebhiḥ
Dativeśramaṇāya śramaṇābhyām śramaṇebhyaḥ
Ablativeśramaṇāt śramaṇābhyām śramaṇebhyaḥ
Genitiveśramaṇasya śramaṇayoḥ śramaṇānām
Locativeśramaṇe śramaṇayoḥ śramaṇeṣu

Compound śramaṇa -

Adverb -śramaṇam -śramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria