सुबन्तावली ?श्रङ्कितव्य

Roma

पुमान्एकद्विबहु
प्रथमाश्रङ्कितव्यः श्रङ्कितव्यौ श्रङ्कितव्याः
सम्बोधनम्श्रङ्कितव्य श्रङ्कितव्यौ श्रङ्कितव्याः
द्वितीयाश्रङ्कितव्यम् श्रङ्कितव्यौ श्रङ्कितव्यान्
तृतीयाश्रङ्कितव्येन श्रङ्कितव्याभ्याम् श्रङ्कितव्यैः श्रङ्कितव्येभिः
चतुर्थीश्रङ्कितव्याय श्रङ्कितव्याभ्याम् श्रङ्कितव्येभ्यः
पञ्चमीश्रङ्कितव्यात् श्रङ्कितव्याभ्याम् श्रङ्कितव्येभ्यः
षष्ठीश्रङ्कितव्यस्य श्रङ्कितव्ययोः श्रङ्कितव्यानाम्
सप्तमीश्रङ्कितव्ये श्रङ्कितव्ययोः श्रङ्कितव्येषु

समास श्रङ्कितव्य

अव्यय ॰श्रङ्कितव्यम् ॰श्रङ्कितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria