सुबन्तावली ?श्रङ्किष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाश्रङ्किष्यन्ती श्रङ्किष्यन्त्यौ श्रङ्किष्यन्त्यः
सम्बोधनम्श्रङ्किष्यन्ति श्रङ्किष्यन्त्यौ श्रङ्किष्यन्त्यः
द्वितीयाश्रङ्किष्यन्तीम् श्रङ्किष्यन्त्यौ श्रङ्किष्यन्तीः
तृतीयाश्रङ्किष्यन्त्या श्रङ्किष्यन्तीभ्याम् श्रङ्किष्यन्तीभिः
चतुर्थीश्रङ्किष्यन्त्यै श्रङ्किष्यन्तीभ्याम् श्रङ्किष्यन्तीभ्यः
पञ्चमीश्रङ्किष्यन्त्याः श्रङ्किष्यन्तीभ्याम् श्रङ्किष्यन्तीभ्यः
षष्ठीश्रङ्किष्यन्त्याः श्रङ्किष्यन्त्योः श्रङ्किष्यन्तीनाम्
सप्तमीश्रङ्किष्यन्त्याम् श्रङ्किष्यन्त्योः श्रङ्किष्यन्तीषु

समास श्रङ्किष्यन्ति श्रङ्किष्यन्ती

अव्यय ॰श्रङ्किष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria