सुबन्तावली ?श्रङ्किष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाश्रङ्किष्यमाणा श्रङ्किष्यमाणे श्रङ्किष्यमाणाः
सम्बोधनम्श्रङ्किष्यमाणे श्रङ्किष्यमाणे श्रङ्किष्यमाणाः
द्वितीयाश्रङ्किष्यमाणाम् श्रङ्किष्यमाणे श्रङ्किष्यमाणाः
तृतीयाश्रङ्किष्यमाणया श्रङ्किष्यमाणाभ्याम् श्रङ्किष्यमाणाभिः
चतुर्थीश्रङ्किष्यमाणायै श्रङ्किष्यमाणाभ्याम् श्रङ्किष्यमाणाभ्यः
पञ्चमीश्रङ्किष्यमाणायाः श्रङ्किष्यमाणाभ्याम् श्रङ्किष्यमाणाभ्यः
षष्ठीश्रङ्किष्यमाणायाः श्रङ्किष्यमाणयोः श्रङ्किष्यमाणानाम्
सप्तमीश्रङ्किष्यमाणायाम् श्रङ्किष्यमाणयोः श्रङ्किष्यमाणासु

अव्यय ॰श्रङ्किष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria