सुबन्तावली ?श्रङ्किष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाश्रङ्किष्यमाणः श्रङ्किष्यमाणौ श्रङ्किष्यमाणाः
सम्बोधनम्श्रङ्किष्यमाण श्रङ्किष्यमाणौ श्रङ्किष्यमाणाः
द्वितीयाश्रङ्किष्यमाणम् श्रङ्किष्यमाणौ श्रङ्किष्यमाणान्
तृतीयाश्रङ्किष्यमाणेन श्रङ्किष्यमाणाभ्याम् श्रङ्किष्यमाणैः श्रङ्किष्यमाणेभिः
चतुर्थीश्रङ्किष्यमाणाय श्रङ्किष्यमाणाभ्याम् श्रङ्किष्यमाणेभ्यः
पञ्चमीश्रङ्किष्यमाणात् श्रङ्किष्यमाणाभ्याम् श्रङ्किष्यमाणेभ्यः
षष्ठीश्रङ्किष्यमाणस्य श्रङ्किष्यमाणयोः श्रङ्किष्यमाणानाम्
सप्तमीश्रङ्किष्यमाणे श्रङ्किष्यमाणयोः श्रङ्किष्यमाणेषु

समास श्रङ्किष्यमाण

अव्यय ॰श्रङ्किष्यमाणम् ॰श्रङ्किष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria