Declension table of śraddhita

Deva

NeuterSingularDualPlural
Nominativeśraddhitam śraddhite śraddhitāni
Vocativeśraddhita śraddhite śraddhitāni
Accusativeśraddhitam śraddhite śraddhitāni
Instrumentalśraddhitena śraddhitābhyām śraddhitaiḥ
Dativeśraddhitāya śraddhitābhyām śraddhitebhyaḥ
Ablativeśraddhitāt śraddhitābhyām śraddhitebhyaḥ
Genitiveśraddhitasya śraddhitayoḥ śraddhitānām
Locativeśraddhite śraddhitayoḥ śraddhiteṣu

Compound śraddhita -

Adverb -śraddhitam -śraddhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria