Declension table of śraddheya

Deva

MasculineSingularDualPlural
Nominativeśraddheyaḥ śraddheyau śraddheyāḥ
Vocativeśraddheya śraddheyau śraddheyāḥ
Accusativeśraddheyam śraddheyau śraddheyān
Instrumentalśraddheyena śraddheyābhyām śraddheyaiḥ śraddheyebhiḥ
Dativeśraddheyāya śraddheyābhyām śraddheyebhyaḥ
Ablativeśraddheyāt śraddheyābhyām śraddheyebhyaḥ
Genitiveśraddheyasya śraddheyayoḥ śraddheyānām
Locativeśraddheye śraddheyayoḥ śraddheyeṣu

Compound śraddheya -

Adverb -śraddheyam -śraddheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria