सुबन्तावली ?श्रद्धान्वित

Roma

पुमान्एकद्विबहु
प्रथमाश्रद्धान्वितः श्रद्धान्वितौ श्रद्धान्विताः
सम्बोधनम्श्रद्धान्वित श्रद्धान्वितौ श्रद्धान्विताः
द्वितीयाश्रद्धान्वितम् श्रद्धान्वितौ श्रद्धान्वितान्
तृतीयाश्रद्धान्वितेन श्रद्धान्विताभ्याम् श्रद्धान्वितैः श्रद्धान्वितेभिः
चतुर्थीश्रद्धान्विताय श्रद्धान्विताभ्याम् श्रद्धान्वितेभ्यः
पञ्चमीश्रद्धान्वितात् श्रद्धान्विताभ्याम् श्रद्धान्वितेभ्यः
षष्ठीश्रद्धान्वितस्य श्रद्धान्वितयोः श्रद्धान्वितानाम्
सप्तमीश्रद्धान्विते श्रद्धान्वितयोः श्रद्धान्वितेषु

समास श्रद्धान्वित

अव्यय ॰श्रद्धान्वितम् ॰श्रद्धान्वितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria