Declension table of śraddhālu

Deva

NeuterSingularDualPlural
Nominativeśraddhālu śraddhālunī śraddhālūni
Vocativeśraddhālu śraddhālunī śraddhālūni
Accusativeśraddhālu śraddhālunī śraddhālūni
Instrumentalśraddhālunā śraddhālubhyām śraddhālubhiḥ
Dativeśraddhālune śraddhālubhyām śraddhālubhyaḥ
Ablativeśraddhālunaḥ śraddhālubhyām śraddhālubhyaḥ
Genitiveśraddhālunaḥ śraddhālunoḥ śraddhālūnām
Locativeśraddhāluni śraddhālunoḥ śraddhāluṣu

Compound śraddhālu -

Adverb -śraddhālu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria