Declension table of śraddhālu

Deva

MasculineSingularDualPlural
Nominativeśraddhāluḥ śraddhālū śraddhālavaḥ
Vocativeśraddhālo śraddhālū śraddhālavaḥ
Accusativeśraddhālum śraddhālū śraddhālūn
Instrumentalśraddhālunā śraddhālubhyām śraddhālubhiḥ
Dativeśraddhālave śraddhālubhyām śraddhālubhyaḥ
Ablativeśraddhāloḥ śraddhālubhyām śraddhālubhyaḥ
Genitiveśraddhāloḥ śraddhālvoḥ śraddhālūnām
Locativeśraddhālau śraddhālvoḥ śraddhāluṣu

Compound śraddhālu -

Adverb -śraddhālu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria