Declension table of ?śraddha

Deva

NeuterSingularDualPlural
Nominativeśraddham śraddhe śraddhāni
Vocativeśraddha śraddhe śraddhāni
Accusativeśraddham śraddhe śraddhāni
Instrumentalśraddhena śraddhābhyām śraddhaiḥ
Dativeśraddhāya śraddhābhyām śraddhebhyaḥ
Ablativeśraddhāt śraddhābhyām śraddhebhyaḥ
Genitiveśraddhasya śraddhayoḥ śraddhānām
Locativeśraddhe śraddhayoḥ śraddheṣu

Compound śraddha -

Adverb -śraddham -śraddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria