Declension table of ?śraddha

Deva

MasculineSingularDualPlural
Nominativeśraddhaḥ śraddhau śraddhāḥ
Vocativeśraddha śraddhau śraddhāḥ
Accusativeśraddham śraddhau śraddhān
Instrumentalśraddhena śraddhābhyām śraddhaiḥ śraddhebhiḥ
Dativeśraddhāya śraddhābhyām śraddhebhyaḥ
Ablativeśraddhāt śraddhābhyām śraddhebhyaḥ
Genitiveśraddhasya śraddhayoḥ śraddhānām
Locativeśraddhe śraddhayoḥ śraddheṣu

Compound śraddha -

Adverb -śraddham -śraddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria