Declension table of ?śraddadhānā

Deva

FeminineSingularDualPlural
Nominativeśraddadhānā śraddadhāne śraddadhānāḥ
Vocativeśraddadhāne śraddadhāne śraddadhānāḥ
Accusativeśraddadhānām śraddadhāne śraddadhānāḥ
Instrumentalśraddadhānayā śraddadhānābhyām śraddadhānābhiḥ
Dativeśraddadhānāyai śraddadhānābhyām śraddadhānābhyaḥ
Ablativeśraddadhānāyāḥ śraddadhānābhyām śraddadhānābhyaḥ
Genitiveśraddadhānāyāḥ śraddadhānayoḥ śraddadhānānām
Locativeśraddadhānāyām śraddadhānayoḥ śraddadhānāsu

Adverb -śraddadhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria