Declension table of ?śrabdhavatī

Deva

FeminineSingularDualPlural
Nominativeśrabdhavatī śrabdhavatyau śrabdhavatyaḥ
Vocativeśrabdhavati śrabdhavatyau śrabdhavatyaḥ
Accusativeśrabdhavatīm śrabdhavatyau śrabdhavatīḥ
Instrumentalśrabdhavatyā śrabdhavatībhyām śrabdhavatībhiḥ
Dativeśrabdhavatyai śrabdhavatībhyām śrabdhavatībhyaḥ
Ablativeśrabdhavatyāḥ śrabdhavatībhyām śrabdhavatībhyaḥ
Genitiveśrabdhavatyāḥ śrabdhavatyoḥ śrabdhavatīnām
Locativeśrabdhavatyām śrabdhavatyoḥ śrabdhavatīṣu

Compound śrabdhavati - śrabdhavatī -

Adverb -śrabdhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria