Declension table of ?śrabdhavat

Deva

MasculineSingularDualPlural
Nominativeśrabdhavān śrabdhavantau śrabdhavantaḥ
Vocativeśrabdhavan śrabdhavantau śrabdhavantaḥ
Accusativeśrabdhavantam śrabdhavantau śrabdhavataḥ
Instrumentalśrabdhavatā śrabdhavadbhyām śrabdhavadbhiḥ
Dativeśrabdhavate śrabdhavadbhyām śrabdhavadbhyaḥ
Ablativeśrabdhavataḥ śrabdhavadbhyām śrabdhavadbhyaḥ
Genitiveśrabdhavataḥ śrabdhavatoḥ śrabdhavatām
Locativeśrabdhavati śrabdhavatoḥ śrabdhavatsu

Compound śrabdhavat -

Adverb -śrabdhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria