Declension table of ?śrabdha

Deva

NeuterSingularDualPlural
Nominativeśrabdham śrabdhe śrabdhāni
Vocativeśrabdha śrabdhe śrabdhāni
Accusativeśrabdham śrabdhe śrabdhāni
Instrumentalśrabdhena śrabdhābhyām śrabdhaiḥ
Dativeśrabdhāya śrabdhābhyām śrabdhebhyaḥ
Ablativeśrabdhāt śrabdhābhyām śrabdhebhyaḥ
Genitiveśrabdhasya śrabdhayoḥ śrabdhānām
Locativeśrabdhe śrabdhayoḥ śrabdheṣu

Compound śrabdha -

Adverb -śrabdham -śrabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria