Declension table of śrāvya

Deva

NeuterSingularDualPlural
Nominativeśrāvyam śrāvye śrāvyāṇi
Vocativeśrāvya śrāvye śrāvyāṇi
Accusativeśrāvyam śrāvye śrāvyāṇi
Instrumentalśrāvyeṇa śrāvyābhyām śrāvyaiḥ
Dativeśrāvyāya śrāvyābhyām śrāvyebhyaḥ
Ablativeśrāvyāt śrāvyābhyām śrāvyebhyaḥ
Genitiveśrāvyasya śrāvyayoḥ śrāvyāṇām
Locativeśrāvye śrāvyayoḥ śrāvyeṣu

Compound śrāvya -

Adverb -śrāvyam -śrāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria