Declension table of śrāvya

Deva

MasculineSingularDualPlural
Nominativeśrāvyaḥ śrāvyau śrāvyāḥ
Vocativeśrāvya śrāvyau śrāvyāḥ
Accusativeśrāvyam śrāvyau śrāvyān
Instrumentalśrāvyeṇa śrāvyābhyām śrāvyaiḥ śrāvyebhiḥ
Dativeśrāvyāya śrāvyābhyām śrāvyebhyaḥ
Ablativeśrāvyāt śrāvyābhyām śrāvyebhyaḥ
Genitiveśrāvyasya śrāvyayoḥ śrāvyāṇām
Locativeśrāvye śrāvyayoḥ śrāvyeṣu

Compound śrāvya -

Adverb -śrāvyam -śrāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria