Declension table of ?śrāvitavat

Deva

MasculineSingularDualPlural
Nominativeśrāvitavān śrāvitavantau śrāvitavantaḥ
Vocativeśrāvitavan śrāvitavantau śrāvitavantaḥ
Accusativeśrāvitavantam śrāvitavantau śrāvitavataḥ
Instrumentalśrāvitavatā śrāvitavadbhyām śrāvitavadbhiḥ
Dativeśrāvitavate śrāvitavadbhyām śrāvitavadbhyaḥ
Ablativeśrāvitavataḥ śrāvitavadbhyām śrāvitavadbhyaḥ
Genitiveśrāvitavataḥ śrāvitavatoḥ śrāvitavatām
Locativeśrāvitavati śrāvitavatoḥ śrāvitavatsu

Compound śrāvitavat -

Adverb -śrāvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria