Declension table of ?śrāvita

Deva

NeuterSingularDualPlural
Nominativeśrāvitam śrāvite śrāvitāni
Vocativeśrāvita śrāvite śrāvitāni
Accusativeśrāvitam śrāvite śrāvitāni
Instrumentalśrāvitena śrāvitābhyām śrāvitaiḥ
Dativeśrāvitāya śrāvitābhyām śrāvitebhyaḥ
Ablativeśrāvitāt śrāvitābhyām śrāvitebhyaḥ
Genitiveśrāvitasya śrāvitayoḥ śrāvitānām
Locativeśrāvite śrāvitayoḥ śrāviteṣu

Compound śrāvita -

Adverb -śrāvitam -śrāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria