Declension table of ?śrāvayiṣyat

Deva

MasculineSingularDualPlural
Nominativeśrāvayiṣyan śrāvayiṣyantau śrāvayiṣyantaḥ
Vocativeśrāvayiṣyan śrāvayiṣyantau śrāvayiṣyantaḥ
Accusativeśrāvayiṣyantam śrāvayiṣyantau śrāvayiṣyataḥ
Instrumentalśrāvayiṣyatā śrāvayiṣyadbhyām śrāvayiṣyadbhiḥ
Dativeśrāvayiṣyate śrāvayiṣyadbhyām śrāvayiṣyadbhyaḥ
Ablativeśrāvayiṣyataḥ śrāvayiṣyadbhyām śrāvayiṣyadbhyaḥ
Genitiveśrāvayiṣyataḥ śrāvayiṣyatoḥ śrāvayiṣyatām
Locativeśrāvayiṣyati śrāvayiṣyatoḥ śrāvayiṣyatsu

Compound śrāvayiṣyat -

Adverb -śrāvayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria