Declension table of ?śrāvayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśrāvayiṣyantī śrāvayiṣyantyau śrāvayiṣyantyaḥ
Vocativeśrāvayiṣyanti śrāvayiṣyantyau śrāvayiṣyantyaḥ
Accusativeśrāvayiṣyantīm śrāvayiṣyantyau śrāvayiṣyantīḥ
Instrumentalśrāvayiṣyantyā śrāvayiṣyantībhyām śrāvayiṣyantībhiḥ
Dativeśrāvayiṣyantyai śrāvayiṣyantībhyām śrāvayiṣyantībhyaḥ
Ablativeśrāvayiṣyantyāḥ śrāvayiṣyantībhyām śrāvayiṣyantībhyaḥ
Genitiveśrāvayiṣyantyāḥ śrāvayiṣyantyoḥ śrāvayiṣyantīnām
Locativeśrāvayiṣyantyām śrāvayiṣyantyoḥ śrāvayiṣyantīṣu

Compound śrāvayiṣyanti - śrāvayiṣyantī -

Adverb -śrāvayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria