सुबन्तावली ?श्रावयत्सखि

Roma

पुमान्एकद्विबहु
प्रथमाश्रावयत्सखिः श्रावयत्सखी श्रावयत्सखयः
सम्बोधनम्श्रावयत्सखे श्रावयत्सखी श्रावयत्सखयः
द्वितीयाश्रावयत्सखिम् श्रावयत्सखी श्रावयत्सखीन्
तृतीयाश्रावयत्सखिना श्रावयत्सखिभ्याम् श्रावयत्सखिभिः
चतुर्थीश्रावयत्सखये श्रावयत्सखिभ्याम् श्रावयत्सखिभ्यः
पञ्चमीश्रावयत्सखेः श्रावयत्सखिभ्याम् श्रावयत्सखिभ्यः
षष्ठीश्रावयत्सखेः श्रावयत्सख्योः श्रावयत्सखीनाम्
सप्तमीश्रावयत्सखौ श्रावयत्सख्योः श्रावयत्सखिषु

समास श्रावयत्सखि

अव्यय ॰श्रावयत्सखि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria