Declension table of ?śrāvayantī

Deva

FeminineSingularDualPlural
Nominativeśrāvayantī śrāvayantyau śrāvayantyaḥ
Vocativeśrāvayanti śrāvayantyau śrāvayantyaḥ
Accusativeśrāvayantīm śrāvayantyau śrāvayantīḥ
Instrumentalśrāvayantyā śrāvayantībhyām śrāvayantībhiḥ
Dativeśrāvayantyai śrāvayantībhyām śrāvayantībhyaḥ
Ablativeśrāvayantyāḥ śrāvayantībhyām śrāvayantībhyaḥ
Genitiveśrāvayantyāḥ śrāvayantyoḥ śrāvayantīnām
Locativeśrāvayantyām śrāvayantyoḥ śrāvayantīṣu

Compound śrāvayanti - śrāvayantī -

Adverb -śrāvayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria