सुबन्तावली ?श्रावकव्रत

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्रावकव्रतम् श्रावकव्रते श्रावकव्रतानि
सम्बोधनम्श्रावकव्रत श्रावकव्रते श्रावकव्रतानि
द्वितीयाश्रावकव्रतम् श्रावकव्रते श्रावकव्रतानि
तृतीयाश्रावकव्रतेन श्रावकव्रताभ्याम् श्रावकव्रतैः
चतुर्थीश्रावकव्रताय श्रावकव्रताभ्याम् श्रावकव्रतेभ्यः
पञ्चमीश्रावकव्रतात् श्रावकव्रताभ्याम् श्रावकव्रतेभ्यः
षष्ठीश्रावकव्रतस्य श्रावकव्रतयोः श्रावकव्रतानाम्
सप्तमीश्रावकव्रते श्रावकव्रतयोः श्रावकव्रतेषु

समास श्रावकव्रत

अव्यय ॰श्रावकव्रतम् ॰श्रावकव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria