सुबन्तावली ?श्रावणीप्रयोग

Roma

पुमान्एकद्विबहु
प्रथमाश्रावणीप्रयोगः श्रावणीप्रयोगौ श्रावणीप्रयोगाः
सम्बोधनम्श्रावणीप्रयोग श्रावणीप्रयोगौ श्रावणीप्रयोगाः
द्वितीयाश्रावणीप्रयोगम् श्रावणीप्रयोगौ श्रावणीप्रयोगान्
तृतीयाश्रावणीप्रयोगेण श्रावणीप्रयोगाभ्याम् श्रावणीप्रयोगैः श्रावणीप्रयोगेभिः
चतुर्थीश्रावणीप्रयोगाय श्रावणीप्रयोगाभ्याम् श्रावणीप्रयोगेभ्यः
पञ्चमीश्रावणीप्रयोगात् श्रावणीप्रयोगाभ्याम् श्रावणीप्रयोगेभ्यः
षष्ठीश्रावणीप्रयोगस्य श्रावणीप्रयोगयोः श्रावणीप्रयोगाणाम्
सप्तमीश्रावणीप्रयोगे श्रावणीप्रयोगयोः श्रावणीप्रयोगेषु

समास श्रावणीप्रयोग

अव्यय ॰श्रावणीप्रयोगम् ॰श्रावणीप्रयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria