सुबन्तावली ?श्रावणहोममन्त्र

Roma

पुमान्एकद्विबहु
प्रथमाश्रावणहोममन्त्रः श्रावणहोममन्त्रौ श्रावणहोममन्त्राः
सम्बोधनम्श्रावणहोममन्त्र श्रावणहोममन्त्रौ श्रावणहोममन्त्राः
द्वितीयाश्रावणहोममन्त्रम् श्रावणहोममन्त्रौ श्रावणहोममन्त्रान्
तृतीयाश्रावणहोममन्त्रेण श्रावणहोममन्त्राभ्याम् श्रावणहोममन्त्रैः श्रावणहोममन्त्रेभिः
चतुर्थीश्रावणहोममन्त्राय श्रावणहोममन्त्राभ्याम् श्रावणहोममन्त्रेभ्यः
पञ्चमीश्रावणहोममन्त्रात् श्रावणहोममन्त्राभ्याम् श्रावणहोममन्त्रेभ्यः
षष्ठीश्रावणहोममन्त्रस्य श्रावणहोममन्त्रयोः श्रावणहोममन्त्राणाम्
सप्तमीश्रावणहोममन्त्रे श्रावणहोममन्त्रयोः श्रावणहोममन्त्रेषु

समास श्रावणहोममन्त्र

अव्यय ॰श्रावणहोममन्त्रम् ॰श्रावणहोममन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria