सुबन्तावली ?श्रावणद्वादशीव्रतकल्प

Roma

पुमान्एकद्विबहु
प्रथमाश्रावणद्वादशीव्रतकल्पः श्रावणद्वादशीव्रतकल्पौ श्रावणद्वादशीव्रतकल्पाः
सम्बोधनम्श्रावणद्वादशीव्रतकल्प श्रावणद्वादशीव्रतकल्पौ श्रावणद्वादशीव्रतकल्पाः
द्वितीयाश्रावणद्वादशीव्रतकल्पम् श्रावणद्वादशीव्रतकल्पौ श्रावणद्वादशीव्रतकल्पान्
तृतीयाश्रावणद्वादशीव्रतकल्पेन श्रावणद्वादशीव्रतकल्पाभ्याम् श्रावणद्वादशीव्रतकल्पैः श्रावणद्वादशीव्रतकल्पेभिः
चतुर्थीश्रावणद्वादशीव्रतकल्पाय श्रावणद्वादशीव्रतकल्पाभ्याम् श्रावणद्वादशीव्रतकल्पेभ्यः
पञ्चमीश्रावणद्वादशीव्रतकल्पात् श्रावणद्वादशीव्रतकल्पाभ्याम् श्रावणद्वादशीव्रतकल्पेभ्यः
षष्ठीश्रावणद्वादशीव्रतकल्पस्य श्रावणद्वादशीव्रतकल्पयोः श्रावणद्वादशीव्रतकल्पानाम्
सप्तमीश्रावणद्वादशीव्रतकल्पे श्रावणद्वादशीव्रतकल्पयोः श्रावणद्वादशीव्रतकल्पेषु

समास श्रावणद्वादशीव्रतकल्प

अव्यय ॰श्रावणद्वादशीव्रतकल्पम् ॰श्रावणद्वादशीव्रतकल्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria