Declension table of śrāvaṇa_2

Deva

NeuterSingularDualPlural
Nominativeśrāvaṇam śrāvaṇe śrāvaṇāni
Vocativeśrāvaṇa śrāvaṇe śrāvaṇāni
Accusativeśrāvaṇam śrāvaṇe śrāvaṇāni
Instrumentalśrāvaṇena śrāvaṇābhyām śrāvaṇaiḥ
Dativeśrāvaṇāya śrāvaṇābhyām śrāvaṇebhyaḥ
Ablativeśrāvaṇāt śrāvaṇābhyām śrāvaṇebhyaḥ
Genitiveśrāvaṇasya śrāvaṇayoḥ śrāvaṇānām
Locativeśrāvaṇe śrāvaṇayoḥ śrāvaṇeṣu

Compound śrāvaṇa -

Adverb -śrāvaṇam -śrāvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria