Declension table of ?śrāpyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśrāpyamāṇā śrāpyamāṇe śrāpyamāṇāḥ
Vocativeśrāpyamāṇe śrāpyamāṇe śrāpyamāṇāḥ
Accusativeśrāpyamāṇām śrāpyamāṇe śrāpyamāṇāḥ
Instrumentalśrāpyamāṇayā śrāpyamāṇābhyām śrāpyamāṇābhiḥ
Dativeśrāpyamāṇāyai śrāpyamāṇābhyām śrāpyamāṇābhyaḥ
Ablativeśrāpyamāṇāyāḥ śrāpyamāṇābhyām śrāpyamāṇābhyaḥ
Genitiveśrāpyamāṇāyāḥ śrāpyamāṇayoḥ śrāpyamāṇānām
Locativeśrāpyamāṇāyām śrāpyamāṇayoḥ śrāpyamāṇāsu

Adverb -śrāpyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria